A 433-45 Svapnavijñāna

Manuscript culture infobox

Filmed in: A 433/45
Title: Svapnavijñāna
Dimensions: 22 x 9.8 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7073
Remarks:

Reel No. A 433/45

Inventory No. 73639

Title Viśīvijñāna

Remarks a.k.a Saṃvatsaraphala

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, marginal damages; text is intact

Size 23.0 x 10.0 cm

Binding Hole

Folios 30

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7073

Manuscript Features

Few letters on the fol. 29v is damaged.

Scattered folio of the Praśnapradīpa is available on the exp. 32b:

-ṣṭo bhārgavaś cāmla ucyate || 1 ||

śaniḥ kaṣāyaḥ keṃdratho bhavet nityaṃ graho balī ||
iti bhojanapraśnaḥ || iti śrīkāśināthakṛtau praśnapradīpeḥ samāptaḥ ||
māghe netraraseṃdu162māsakadhruvā kāśaṃkusya (!) saptāṃgulī || 2 ||
saptāṃgulis tu śaṃkū yaṃ chāyāyogaṃ na bhājayet |
labdhvā gatāghaṭI jñeyā alābhe ghaṭikā yadi || 3 ||
gataśeṣaghaṭir jñeyaḥ pūrvārdheṣu pareṣu ca ||    || -

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śāṭhisaṃvatsaraliṣitaṃ (!) |

araghakāṃḍa bhave (!) yasya śo (!) pi (2) rājā pravarttate ||

bhavanāma saṃvatsaraṭīkā ||

saṃvat 1616 ravi svāmī sāṭhisaṃ(3)vatsara (!) bhave (!) teṣāṃ arghakāṃḍaniścayaṃ | rājābhaṃga (!) vijāniyā (!) meghavarṣāṃ tathaiva ca

(4) aṃnasaṃgrahanaṃ (!) kuryāt | kārttikamāsa uparāṃta vecaṇā lābhavaṃtu (!) |
vāṣaru (!) (5) maharghatā | varṣāāko vyoro || āṣāḍha dina8 | śrāvana (!) dina14 bhadau 16 (fol. 1v1–5)

End

logasaṃcitanau mudrā hoigī | varṣā jeṣṭha dina2 āṣāḍha5 śrāva(3)na13 bhadau15 aśvana7 kārttika samāsamu | aṃnako bhāu rājā prajā suṣī māsa3 mā(4)ghapachi †lepāṣate† anna maharghatā | dakṣinadeśa udavṛti | maghedeśa caina | cai ///‥ ‥ ‥ana (5) śaiṃtivo | āṣāḍha vāu vahasī | rasagorasa mahaṃghā | (fol. 29v2–5)

Colophon

iti kṣayakṛta n///+++++(‥)||(6) ||    || iti brahmavīśī || rudravīśī || viṣṇuvīśī || ❁ || ❁ || ❁ || ❁ || ❁ || śubham astu śrīr astu (fol. 29v5–6)

Sub–colophon

iti kālayuktanāmaphalāphalaṃ ||53 || (fol. 25v1)

Microfilm Details

Reel No. A 433/45

Date of Filming 10-10-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 15v–16r

Catalogued by MS

Date 08-08-2007