A 433-45 Svapnavijñāna
Manuscript culture infobox
Filmed in: A 433/45
Title: Svapnavijñāna
Dimensions: 22 x 9.8 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7073
Remarks:
Reel No. A 433/45
Inventory No. 73639
Title Viśīvijñāna
Remarks a.k.a Saṃvatsaraphala
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, marginal damages; text is intact
Size 23.0 x 10.0 cm
Binding Hole
Folios 30
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7073
Manuscript Features
Few letters on the fol. 29v is damaged.
Scattered folio of the Praśnapradīpa is available on the exp. 32b:
-ṣṭo bhārgavaś cāmla ucyate || 1 ||
śaniḥ kaṣāyaḥ keṃdratho bhavet nityaṃ graho balī ||
…
iti bhojanapraśnaḥ || iti śrīkāśināthakṛtau praśnapradīpeḥ samāptaḥ ||
…
māghe netraraseṃdu162māsakadhruvā kāśaṃkusya (!) saptāṃgulī || 2 ||
saptāṃgulis tu śaṃkū yaṃ chāyāyogaṃ na bhājayet |
labdhvā gatāghaṭI jñeyā alābhe ghaṭikā yadi || 3 ||
gataśeṣaghaṭir jñeyaḥ pūrvārdheṣu pareṣu ca || || -
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śāṭhisaṃvatsaraliṣitaṃ (!) |
araghakāṃḍa bhave (!) yasya śo (!) pi (2) rājā pravarttate ||
bhavanāma saṃvatsaraṭīkā ||
saṃvat 1616 ravi svāmī sāṭhisaṃ(3)vatsara (!) bhave (!) teṣāṃ arghakāṃḍaniścayaṃ | rājābhaṃga (!) vijāniyā (!) meghavarṣāṃ tathaiva ca
(4) aṃnasaṃgrahanaṃ (!) kuryāt | kārttikamāsa uparāṃta vecaṇā lābhavaṃtu (!) |
vāṣaru (!) (5) maharghatā | varṣāāko vyoro || āṣāḍha dina8 | śrāvana (!) dina14 bhadau 16 (fol. 1v1–5)
End
logasaṃcitanau mudrā hoigī | varṣā jeṣṭha dina2 āṣāḍha5 śrāva(3)na13 bhadau15 aśvana7 kārttika samāsamu | aṃnako bhāu rājā prajā suṣī māsa3 mā(4)ghapachi †lepāṣate† anna maharghatā | dakṣinadeśa udavṛti | maghedeśa caina | cai ///‥ ‥ ‥ana (5) śaiṃtivo | āṣāḍha vāu vahasī | rasagorasa mahaṃghā | (fol. 29v2–5)
Colophon
iti kṣayakṛta n///+++++(‥)||(6) || || iti brahmavīśī || rudravīśī || viṣṇuvīśī || ❁ || ❁ || ❁ || ❁ || ❁ || śubham astu śrīr astu (fol. 29v5–6)
Sub–colophon
iti kālayuktanāmaphalāphalaṃ ||53 || (fol. 25v1)
Microfilm Details
Reel No. A 433/45
Date of Filming 10-10-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 15v–16r
Catalogued by MS
Date 08-08-2007